नागेन्द्रहाराय त्रिलोचनाय भस्मांगरागाय महेश्वराय । नित्याय शुद्धाय दिगम्बराय तस्मै ‘न’ काराय नमः शिवाय ॥1॥ मन्दाकिनीसलिल-चन्दनचर्चिताय नन्दीश्वर-प्रमथनाथ-महेश्वराय । मन्दारपुष्प-बहुपुष्प सुपूजिताय तस्मै ‘म’ काराय नमः शिवाय ॥2। शिवाय गौरीवदनाब्जवृन्द सूर्याय दक्षाध्वर-नाशकाय । श्रीनीलकण्ठाय वृषध्वजाय तस्मै ‘शि’ काराय नमः शिवाय ॥ 3 ॥ वसिष्ठकुम्भोद्भव-गौतमार्य मुनीन्द्र देवार्चितशेखराय । चन्द्रार्क-वैश्वानर-लोचनाय तस्मै ‘व’ काराय नमः शिवाय ॥ 4 ॥ यक्षस्वरूपाय जटाधराय […]

शिवो हरो मुडो रुद्रः पुष्करः पुष्पलोचनः। अर्थिगम्यः सदाचारः शर्वः शम्भुर्महेश्वरः ॥1। ।चन्द्रापीडश्चन्द्रमौलिविश्वं विश्वम्भरेश्वरः। वेदान्तसारसंदोह: कपाली नीललोहितः ॥2॥ ध्यानाधारोऽपरिच्छेद्यो गौरीभर्ता गणेश्वरः । अष्टमूर्तिर्विश्वमूर्तिस्ववर्ग-स्वर्गसाधनः ॥3॥ ज्ञानगम्यो दृढप्रज्ञो देवदेवस्त्रिलोचनः। वामदेवो महादेवः पटः परिवृको दृढः ॥4॥ विश्वरूपो विरूपाक्षो वागीशः शुचिसत्तमः । सर्वप्रमाण-संवादी वृषांको वृषवाहनः ॥5॥ ईशः पिनाकी खट्‌वांगी चित्रवेषश्चिरंतनः । तमोहरो महायोगी गोप्ता ब्रह्मा च धूर्जटिः।।6॥ कालकालः कृत्तिवासाः सुभगः

विष्णुकृत शिव-सहस्त्रनामRead More »

ब्रह्म मुरारि सुरार्चित लिंगं निर्मल भासित शोभित लिंगम् । जन्मज दुःख विनाशन लिंगं तत्प्रणमामि सदाशिव लिंगम् ॥ । ॥ देव मुनि प्रवरार्चित लिंगं काम-दहन करुणाकर लिंगम् । रावण दर्प विनाशन लिंगं तत्प्रणमामि सदाशिव लिंगम् ॥2॥ सर्व सुगन्धि सुलेपित लिंगं बुद्धि-विवर्द्धन कारण लिंगम् । सिद्धसुरासुर वन्दित लिंगं तत्प्रणमामि सदाशिव लिंगम् ॥3॥ कनक महामणि भूषित लिंगं फणिपति-वेष्टित

लिंगाष्टकम्Read More »

अखण्ड-मण्डलाकारं व्याप्तं येन चराचरम्। तत्पदं दर्शितं येन तस्मै श्री गुरवे नमः ॥1॥ अज्ञान-तिमिरान्धस्य ज्ञानाञ्जन-शलाकया। चक्षुरुन्मीलितं येन तस्मै श्री गुरवे नमः ॥2॥ गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः । गुरुः साक्षात् परंब्रह्म तस्मै श्री गुरवे नमः ॥3॥ स्थावरं जंगमं व्याप्तं यत्किञ्चित् सचराचरम्। तत्पदं दर्शितं येन तस्मै श्री गुरवे नमः ॥4॥ चिन्मयं व्यापितं सर्वं त्रैलोक्यं सचराचरम् । तत्पदं दर्शितं

गुरू-स्तोत्रम्Read More »

नमामीशमीशान निर्वाणरूपं, विभुं व्यापकं ब्रह्म वेदस्वरूपम् । निजं निर्गुणं निर्विकल्पं निरीहं चिदाकाशमाकाशवासं भजेऽहम् ॥ १॥ निराकारमोंकारमूलं तुरीयं गिराज्ञान गोतीतमीशं गिरीशम् । करालं महाकालकालं कृपालं गुणागार संसारपारं नतोऽहम् ॥ २ ॥ तुषाराद्रिसंकाशगौरं गभीरं मनोभूत कोटि प्रभा श्रीशरीरम् । स्फुरन्मौलि कल्लोलिनी चारु गंगा लसद्भालबालेन्दु कण्ठे भुजंगा ॥ ३ चलत्कुण्डलं भ्रू सुनेत्रं विशालं प्रसन्नाननं नीलकण्ठं दयालम् । मृगाधीशचर्माम्बरं

रुद्राष्टकम्Read More »

ॐ विश्वं विष्णुर्वषट्कारो भूतभव्यभवत्प्रभुः ।भूतकृद्भूतभृद्भावो भूतात्मा भूतभावनः ॥ १॥ पूतात्मा परमात्मा च मुक्तानां परमा गतिः ।अव्ययः पुरुषः साक्षी क्षेत्रज्ञोऽक्षर एव च ॥ २॥ योगो योगविदां नेता प्रधानपुरुषेश्वरः ।नारसिंहवपुः श्रीमान् केशवः पुरुषोत्तमः ॥ ३॥ सर्वः शर्वः शिवः स्थाणुर्भूतादिर्निधिरव्ययः ।सम्भवो भावनो भर्ता प्रभवः प्रभुरीश्वरः ॥ ४॥ स्वयम्भूः शम्भुरादित्यः पुष्कराक्षो महास्वनः ।अनादिनिधनो धाता विधाता धातुरुत्तमः ॥ ५॥ अप्रमेयो

श्रीविष्णुसहस्त्रनाम् स्तोत्रRead More »

महिम्नः पारं ते परमविदुषो यद्यसदृशीस्तुतिर्ब्रह्मादीनामपि तदवसन्नास्त्वयि गिरः ।अथावाच्यः सर्वः स्वमति-परिणामावधि गृणन्ममाप्येष स्तोत्रे हर निरपवादः परिकरः ॥ 1 ॥ अतीतः पन्थानं तव च महिमा वाङ्मनसयोःअतद्व्यावृत्त्या यं चकितमभिधत्ते श्रुतिरपि ।सः कस्य स्तोतव्यः कतिविधगुणः कस्य विषयःपदे त्वर्वाचीने पतति न मनः कस्य न वचः ॥ 2 ॥ मधुस्फीता वाचः परमममृतं निर्मितवतःतव ब्रह्मन्किं वागपि सुरगुरोर्विस्मय-पदम् ।मम त्वेतां वाणीं गुणकथन-पुण्येन भवतःपुनामीत्यर्थेऽस्मिन्पुरमथन

श्री-शिवमहिम्नः स्तोत्रम्Read More »

विनायकैक-भावना-समर्चना-समर्पितं प्रमोदकैः प्रमोदकैः प्रमोद-मोद-मोदकम् । यदर्पितं सदर्पितं नवान्य-धान्यनिर्मितं न कण्डितं न खण्डितं न खण्डमण्डनं कृतम् ॥ 1 ॥ सजातिकृद्-विजातिकृत्-स्वनिष्ठभेदवर्जितं निरञ्जनं च निर्गुणं निराकृति ह्यनिष्क्रियम् ।सदात्मकं चिदात्मकं सुखात्मकं परं पदं भजामि तं गजाननं स्वमाययात्त विग्रहम् ॥ 2 ॥ गणाधिप ! त्वमष्ठमूर्ति-रीशसूनुरीश्वरः त्वमम्बरं च शम्बरं धनञ्जयः प्रभञ्जनः ।त्वमेव दीक्षितः क्षितिर्निशाकरः प्रभाकरः -चराऽचर-प्रचार-हेतुरन्तराय-शान्तिकृत् ॥ 3 ॥ अनेकदन्त-मालनील-मेकदन्त-सुन्दरं गजाननं

श्री गणेशाऽष्टकम्Read More »